B 360-32 Aurdhvadehikapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 360/32
Title: Aurdhvadehikapaddhati
Dimensions: 29.2 x 11.4 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/364
Remarks:


Reel No. B 360-32 Inventory No. 5382

Title Aurdhvadehikapaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.2 x 11.4 cm

Folios 14

Lines per Folio 9–10

Foliation figures in the middle left-hand margin with the word śrī on the verso

Place of Deposit NAK

Accession No. 1/364

Manuscript Features

There are two exposures of fols. 7v–8r.

Excerpts

Beginning

oṁ namo mahāgaṇeśāya ||

gṛhāśramiṇāṃ nityanaimittikadharmmā uktāḥ abhiṣekādiguṇayuktasya gṛhasthaviśeṣasya ca gurṇadharmmā darśitāḥ adhunā tadadhikārasaṃkocahetubhūtā śaucapratipādanamukhena teṣām apavāda[ḥ] pratipādyate | (fol. 1v1–2)

End

tathā sūtakān na bhojanam api na kāryyaṃ | ubhayatra daśāhāni kulasyānnaṃ na bhujyate iyam asmaraṇāt ubhayatra jananamaraayor daśāhāni nityāśaucakālopalakṣanaṃ kulasya sūtakam uktasyāsambandhān †namasakulyair† na bhoktavyaṃ sakulyānāṃ na punar ḍoṣaḥ | sūtake tu kulasyānna[ṃ] na ḍoṣo manur abravīt iti tenaivokta (fol. 14v7–9)

Colophon

Microfilm Details

Reel No. B 360/32

Date of Filming 02-11-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 26-03-2010

Bibliography